SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । भिव्यक्त शब्द वाकाशादिष पञ्चखेव अक्षण खरत्वा. दयो गुणा अत्यनभिव्यक्ता एव सन्ति ये पाञ्चभौ. तिकेषु व्यक्ता भवन्ति । अत्यनभिव्यक्तत्वेपि शब्दस्थाकाशगुणत्वे नोपदेशः सगुण मेव द्रव्य मुत्मद्य ते न तु निर्गुणमिति ज्ञापनार्थम्। वैशेषिके तु नाकाशस्य शब्दगुणोऽत्यनभिव्यक्तत्वादुक्त इति । पूर्व पूर्वभूतानुप्रविष्टोत्तरोत्तरभूतेषु वाग्वादिषु स्थूलेवेषां प्रकृतिभूतहे तत्वात् तानि पूर्वपूर्वानु प्रविष्टानि वायादीनि चत्वारि भूतान्यत्र न वाय्यादिशब्दवाच्यानि। आत्मा चेतनाधातुः संसारसंसवनादिस्वभावो निष्क्रियो निर्गुणः सत्त्वादियोगेन चैतन्य हेतुः प्रकाशरूपोऽव्यक्ताख्यः । मनचाणु सर्बेन्द्रियचेष्टाहेतुभूतं स्वार्थात्मसम्पदायत्तचेष्टावक्वखभावं सत्त्वप्रधानत्रिगुणविकारात्मक मूर्तिमत् । काल चक्रबदमणेनाविरतगमनशीलत्वस्वभावः सर्वभावपरिरणति हेतुः । सुश्रुतेप्युक्तं कालोनाम भगवान् स्वयभरनादिमध्यनिधनोऽत्र रस व्याप त्सम्पत्ती जीवनमरणे च मनुष्यादीनामायत्ते। ससूक्ष्मामपि कलां न लीयते इति कालः क ल यति काल यति वा भूतानीति काल इति । एष च कालोनाम हरि वासुदेवो विजानाम कालानु प्रविष्टाद व्यक्तादव्यक्तरूपः परः पुरुषः C7 For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy