________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
'परव्योमरूपः शिवः सत्त्वादिगुण त्रययोगाच्छीतोष्ण वर्ष लक्षण: सम्बत्सर एवं कार्य कारणसंज्ञा ।
कालचक्रस्थितं हि सव्यं जगत् । तद्यथा ब्रह्म निक्रियं निर्गुणं पूर्वमासीत् तच्च प्रथमं लोहितमिव तेजोभत्वा शुक्ला इवापोऽरजत ताशापः कृष्णमिवान्नमसृजन्त। तातेजोबन्नाख्या स्तिखो देवता अनुप्रविश्य तद्ब्रह्म प्रथमं लोहितशुलजष्णवदाभासमाना गायत्री वाग्देवता खल्वजा बभूव साचाईन परव्योमरूप आदिपुरुषः शिवो महाकाल ईश्वरः सर्बत्रैव गायत्रीरूपज्योतिष्मान खाङ्गुलिमानेन चतुरशीत्यङ्ग लस्विपात् पुरुष स्तस्य पञ्चाशदङ लिमितः पादादिनाभिपर्यन्तोऽव्याक्तदेह स्तद्देशस्थ एष सत्यो वासुदेवः कालः स एकांश न चिङ्गत्वा चित्सम्प्रसादः क्षेत्रज्ञोनाम द्वितीयोऽजः पुरुषो बभूव तच्चिदस. मप्रसादो गुणांशमिलितसमतमोरजःसत्वरूपप्रधानं ब्रह्मा नाम स्वयम्बभवेति तेन च कालेन चाम्यमाणं प्रधानं क्षेत्र ज्ञाधिष्ठितं त्रिगुणतो विलक्षणं विधमं दशमांशेनाव्यक्तसमत्रिगुणरूपं भूत्वा पुनरव्यक्तं नामानन्दमय आत्मा बभूव स खलु संहतरूप आत्मा द्रव्येष पठितः। स पुनः सम त्रिगुणवैषस्यरूपो महानेव स चोच्यते इत्येवमहङ्काराइयः सर्वभावाः कालेन सततं भ्रमता भाम्यमाणाः
For Private And Personal Use Only