SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । कमेण परिणता भासन्निति तत्त्वम्। वैशेषिकेकणादेनाप्युक्तम्। अपरस्मिन् परं युगपच्चिरं क्षिप्रमिति काललिङ्गानि। ट्रॅव्यत्वनित्यत्वे वायुना व्याख्याते। तत्त्वं भावेन व्याख्यातं नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति । दिशश्चेति दिशत्युपदिशति लोकानयमस्मात् पूर्वः पश्चादयमस्मादित्यादिरूपेण याभि स्ता दिश इति तथाविधोपदेशव्यापार स्वभावा अप्रतिधातरूपाः । बहुवचनं नियमेनापेक्षत्वेन बहुत्वख्थापनार्थम् । एतेन चैकादिक् प्राच्याद्यपाधिमती न नानेति परवचनं नानात्मा सन्नष्येक प्रात्मेतिवत् नियमतो वस्वन्तरापेक्षत्वादिहोक्तं दिश इति । ___ उक्तञ्च वैशेषिके शास्त्र कणादेन । इत इदमिति यतस्तहिचं लिङ्गम् । श्रादित्यसंयोगाभूतपूर्वीगविष्य तो भूताच्च प्राची। तथा दक्षिणाप्रतीच्युदीची च। एतेन दिगन्तरालानि व्याख्यातानीति। दिशश्चेति चकारः खाद्यपेक्षया समु ये एष इत्यर्थ वा तेन एष द्रव्यसङ्ग्रहः । द्रव्यन्तु खयमत ऊई वक्ष्यते यत्राश्रिता इत्यादिना। तेन एष लोकस्थानां कार्यभूतानां ट्रव्याणामपरिसङ्ख्येयानां कर्मगुणाश्रय समवायिकारण सङ्घपः । नन नवकोऽयं दव्यसङग्रहो न भवति श्रोत्रा. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy