________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
दीनां दर्शन्द्रियाणामतिरिक्तवादिति चेन्न पंञ्च बुड्डीन्द्रियाणां श्रोत्रादीनामात्मकतान्तरीक्षादि पञ्च भतात्मकत्वेनाकाशाद्यनंतिरिक्त वाहटादीनामिव । आहङ्कारिकाणां दंशानामिन्द्रियाणांमिन्द्रियं क्रि: यागुण व्यपदेशाभावात् प्राकस्थलशरीरीन्द्रियोत्पत्तेरसगाव इष्यते सन्यपि तान्यसन्तीति न द्रव्यमध्येपठितानि । प्राक् सर्गाद् ब्रह्म यथा ह्यसदुच्यते । असद्दा इदमग्रं त्रासौदिति ।
ने च मनस्तइंदनतिरिक्त भूतेभ्यः । प्रकाश. लक्षणंसत्त्वगुणबलरागात्म करजोमोहात्मकतमोगुणमयत्वात् पृथङ्मन उपादत्तम् । शरीरारम्भे गर्भाशयगतं शुक्रशोणितमनुप्रविश्वात्मा यथा पञ्चभतानि सँजति तथा तीनपि गुणान् सत्त्वादोन् सृजति तै मोहात्मकतमोगुणापकर्षत्रिगुणैः समवायेन मिलितैर्बिशिष्टापूर्ववाटेन्द्रियचेष्टाहेतुभूत स्वार्थात्मसम्पदायत्तचेष्टखरूपत्वेने खाद्यष्टाभ्योह्यति. रिक्तं जातमें।
तथा च सत्त्वप्राधान्यात् सत्त्वसंचा च तस्येति । कश्चित् तु मनोपि पाञ्चभौतिक परन्तु श्रोत्राछीनामाकाशादिप्राधान्यादाकाशीयत्वादिव्यपदेशधन्न व्यपदेष्टुमाकाशीयत्वादिकं शक्यते मनसः सम पञ्चमहाभूतारचत्वादिति मवेन्द्रियव्यापक स्पर्श ने
For Private And Personal Use Only