________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३
न्द्रियसमवायात् सन्द्रियव्यापकत्वस्वभावेन सर्वे न्द्रियाणां खखकम्पणि चेष्टाहेतुभूतत्वं न च वाह्यन्द्रियाणामुपचाते खयं मन सत्कर्मकरं भवत्वाभ्यन्तरत्वात् न हि हस्तमन्तरेण दावमाते ण छेदनं सम्पद्यते प्रतिनियतशक्तिक त्वाझावानामिति वदति तन्नानुभवसिई स्पर्शादि भौतिकगुणयो. मापत्तेः । मनोह्यशब्दम स्पर्श मरूपमरसमगन्धमा गुरु बुड्वात्मवत् परमसूक्ष्मं भौतिकपरमाणु भ्य इति । न च विशिष्टापरापूर्वमूर्तिमत् शब्दादिगुणबदप्य तीन्द्रियं यथा श्रोत्रादिकमिन्द्रियं खादिगणशब्दादियोगादपि सूक्ष्म त्वादतीन्द्रियं खादिभ्योनातिरिक्तञ्च । समपाञ्चभौतिकत्वे मनसो ह्यभौतिकवस्तुग्रहणासामर्थ्यात् ब्रह्मज्ञानादिसाधिनों अद्विमुत्पादयितुं न सामर्थं सम्भवति । भौतिका• भौतिकं निखिलं हि मनसो विषयः। यथा हि बड्या ब्रह्मज्ञानमुत्पद्यते साचनोत्पद्यते भौतिक भावेन। भूतानि हि भूतमयानि च जगन्ति नियमतः सत्त्वरजस्तम इति गुणत्रयविवर्तित ब्रह्ममयाणि केवल ब्रह्म विरोधीनि भवन्ति राग: लक्षणेन हि रजसा प्रवर्तकेन सङ्ग उत्पाद्य ते सङ्ग स्तु खल प्राले सत्यर्थ प्रीतिसम्पन्नताविशेषेण तत्रार्थ चासक्तिरिति यात्मकः ।
For Private And Personal Use Only