________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४
चरकसंहिता।
प्राप्ताभिलाषलक्षणा टष्णा च रजसा जन्यते। ताभ्यां खल सङ्गटणाभ्यामेवादृष्टटषणार्थ कम्यखाबध्यते पुरुष इति । तमश्चावरणशक्तिरूपाज्ञानलक्षणं चिद्गुणांशस्याप्रसादांशजं सर्वलोकमोह जनयित्वा तेन चालस्य निष्ट्रा प्रमादैः पुरुषानाबध्नाति । सत्त्वं पुनर्निरुपद्रवं प्रकाशकलक्षणम् । स्फटिकमणिवन्निी लञ्च जानमुत्पाद्य पुरुषाणां तेन च सङ्गमयति पुरुषान् । निरुपद्रवत्वेनान्तः शान्तत्वात् 'तु मुख मृत्माद्य च तेन पुरुषान् सङ्गमयतीत्यस्मात् रजस्तमोभ्यां विनिर्मुक्तत्वे जाते सति च शुवसत्त्वात्म के मनसि निर्मलत्वं नान्त शान्त व प्रकाशक त्वाभ्यां লীলনিনদ জালন্ধৰ্মলন। নীললিন भान्तिजन्यालस्यनिष्ट्राप्रमादेभ्यश्च विनिर्मुक्तस्य ब्रह्मज्ञानमुत्पद्यते इति तद्रजस्तमोविनिर्मुक्तौ हेतुः समा• धिविशेषाभ्यास स्तनोत्पद्यते परमार्थतस्तत्त्वज्ञानं खादिकमिदं सर्व द्रव्य गुण कम्माख्यं यत् तद्दिकार. भूतं नामधेयं तस्य तस्य प्रकृतिरित्येव ज्ञानं सत्यं खादिसंज्ञकं सर्व मिथेति। तत्त्वज्ञामात् खादि. तत्तविकारज्ञान व्यवहारतत्त्वज्ञानमेव मिथ्याज्ञा. नमति ततो रागद्वेषमोहापायो भवति तेषामपायेप्रत्त्यपायो भवति प्रत्त्यपाये निःशेषानि. त्तिर्मुक्ति भवति। मुच्यते ह्येवम् ।
For Private And Personal Use Only