SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्र स्थानम् । ३४१ रश्च स्वास्थ्यमतिमैथुनादिभिर्व्याघातादृक्षति बीवितादिकश्च न हासयति इति । दोषप्रशमनं दोषप्रदूषण मिति न कारणे वातपित्तक फानां शारीरदोषसंजया रजस्त मसोच मानसदोषसंज्ञया दोषशब्देन लाभ स्यान्न त्वन्येषाम् । किञ्चिदातुप्रदूषणमिति च न कारणे रसादीनां धातु. संजया लाभः स्यान्न त्वन्येषामिति तन्निरासार्थ दोषशब्दधातुशब्दोपादानेन मानसाधनदोषशब्देन दू. घकस्य कर्ट माधनधातुशब्देन धारकस्य व्यारत्त्याः परिग्रहात् रमादीनामपि दूषणं वातादीनामपि प्रदूषणं वक्ष्यमाणं संगच्छते इति कश्चित् दोषत्वं वैपम्यवत्त्वं धातुत्वं प्रकृतिमत्त्वम् । दोषप्रशमनं विषमाणां साम्य करणं धातुप्रदूषणं समानां वैषम्य करणमित्यर्थः योगप रिमाषिकी संज्ञा हि योगरत्त्या प्रतिबाध्यते तया त लाभात्। यद्यपि द्रव्य मिति खादिनवकं पाअभौतिकश लभ्यते तथापिहि क्रियाविशेषेण विभज्य स्वरूपेण विभजति । तत्पुनरित्यादि । तन्मूर्तिमत्याचमौतिकं दूळ भेदान्तरेणापि विविधमझिं तन्ने प्रयोक मईत्वेन बोध्यं तेन वायादीनाममूर्त्तिव्यत्वे नानुपदेशेऽपि न न्यूनत्वम्। तत्त विविध विभवते नाङ्गमेत्यादि For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy