________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४०
चरक संहिता |
द्रव्यं दोषप्रशमनं यस्य धातो यां दुष्टि हानिं वा वृद्धिं वा यथैवोपयुक्तं प्रशमयति तथैवेोपयुक्तं तस्य धातोस्तां दुष्टि तद्द्द्रव्यं न जनयत्येवेति वातकरं भवतु कफकरं पित्तहरं वृद्धिकरं वा हानिकरं भवत कितनेति । गुणतो रस्तो वीर्य्यतो विपाकतः प्रभावतश्च धातुप्रदूषणं दोषप्रशमनं स्वस्थवृत्तौ मतमिति भेदेन विविधमेव न तु संशोधनादिभेदेन चयप्रकोपकादिभेदेन वानीकरणरसायनादिभेदेन चापरि संख्य ेयं धातूनां शारीराणां वातादीनां रसादीनां वसादीनां मलमूत्रादीनाञ्च सञ्चितानां वाह्याना माभ्यन्तराणां वा दोषस्य वद्धात्मकस्य संशोधनेन निर्हरणात् हान्यात्मकस्य वर्द्ध नात् मानसाञ्च रजस्तमो ऽहङ्कारादीनां वैषम्यलक्षणस्य दोषस्य संशोधमादिना शमनं हि प्रशमनमिति सुतरां प्रशब्दोपदानं संगच्छते !
एवं धातुप्रदूषणं हि चयप्रकोपप्रसरस्थान - श्रयै र्धातूनामव्यापन्नानां वातादीनां रसादीनां मनः श्रोत्रादीनां शारीराणां रजस्तमः सत्त्वबुद्ध्यहङ्काराणां मानसानाञ्च युगपत् साम्यनाशं मक्षयवृद्धिस्थानापकर्षणलचण वैषम्य लक्षणां च दृष्टि जनयतीति । तथा स्वस्थवृत्तौ मतमपि तद्यत् स्वास्थ्य रचति स्थि
.
For Private And Personal Use Only