________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४२
चरकसंहिता |
तत्पुनस्त्रिविधं ज्ञेयं जाङ्गमौङ्गिद पार्थिवम् । मधूनि गोरसाः पित्तं व सामज्जासृगामिषम्॥ विण्मनञ्चर्म रेतोऽस्थि स्नायुश्टङ्गनखाःखुराः। जङ्गमेभ्यः प्रयुज्यन्ते केशालोमानि रोचनाः ॥ जङ्गमानामिदमिति जाङ्गमं श्रह्निदं उद्भिद्य - थिवीं प्राणी जायत इत्युद्भित् । तस्यावयवरूपमिदं औौङ्गिदं द्रव्यमित्यन्वयः । पृथिव्याच प्राणिप्राणिरूपाया विकाररूपं पार्थिवं पृथिवीप्रधानमस्य विकारस्य तदा पार्थिवमिति तत्र जङ्गम चतुर्योनि र्जरायुजाण्डज स्वेदजोङ्गिजभेदात् । तद्भेदमत्राप्रयो जनान्नोपदिश्य तद्द्द्द्रव्यभेदेषु प्रयोक्तुमर्हाणि यानि यान्यस्मिं स्तन्त्रे तान्याह |
मधनीत्यादिरोचना इत्यन्त साई लोकेन ।
ध्वादीन्यविशतिद्रव्याणि जङ्गमेभ्यः प्रयुज्यन्ते । प्राधान्येन प्रायश उपयोगित्वादेतानि निर्दिष्टामि तेनान्यान्यपि वस्ताण्डादीनि ग्राह्यापीति बोध्यम् । आमिषं मांसं रोचनाः काले परिणामेन विशिष्टरूपं पित्तादि इति बाङ्गमं यद्यपि जाङ्गमानन्तरमौह्निदमुद्दिष्टमिति जाङ्गमविवरणान्तर मौङ्गिदविवरणमेव युज्यते तथाप्यस्त्रिं स्तन्ते पार्थिवापेचया श्री
For Private And Personal Use Only
म.