________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूतस्थानम्।
३४३ सुवर्ण समलाः पञ्च लोहाः ससिकताः सुधा। मनःशिलालेमण यो लवणं गैरिकाञ्जने ॥ भौममौषधमुद्दिष्टमौद्भिदन्तु चतुर्विधम् । वनस्पति स्तथावीरुदानस्पत्य स्तथौषधि ॥: निदानां वहुप्रपञ्चत्वेन प्रयोगात् स्वल्प प्रयोगाच्च पार्थिवाणां जाङ्गमानन्तरं वक मारम्भः ।
सुवर्णमित्यादि भौममौषधमुद्दिष्ट मित्यन्तेन स. पादे नै क लोकेन । विंशतिभैौममौषधमुद्दिष्टम् । सुवर्ण स्वर्ण पञ्चलोहाति घट समला तेषां मन्नरूपाणि षट् शिलाजतूनि चत्वारि सौवर्ण राजत ताम्रायतानि शिराटिका लोहमलं मण्डरञ्जेति। पञ्च. लौहा रजतताम्बत्र पुशीश काल लोहाः ससिकताः सिकता शर्करा खर्परादिभिः सहिताः सुधा दारुमष गोदन्तादयः पार्थिव विषरूपाः । मनःशिला खना मख्यातः पालं हरितालं सपलं निष्यत्वञ्चेति विविध मणय चन्द्रकान्तादिमणिमुक्ताप्रवालमुक्तास्कोटहीरक वैक्रादयः । लवणं सैन्धवादिकं गौरिक स्वर्णगौरिकटिकादिका गिरिमत्तिका । अञ्जनं सौवीराअनरसाचन काशीसादिकम् । भौद्भिदमौषधमाह।
For Private And Personal Use Only