SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४ चरक संहिता | । श्रङ्गिदन्त्वित्यादिपादत्रयेन । वनस्पतिरिति वनानां पतिरिति समासेन पुष्यं बिना फलवति उह्निदिवाच्ये सकारागमाद्रुपसिद्धिः । पृषोदरादित्वात् । वीरुदिति विशेषेण लताप्रतानै विस्तृतीभूय वा रुणद्धि देशमिति वीरुदु । वानस्पत्य इति पुष्पफलाभ्यां प्रधानं वनष्पति वृक्षो वानष्पत्यः । श्रो षधिरिति उषदाहे ओषणे भूताग्निना आफलपाकादाधीयते दूति श्रोषधिः फलपाकान्ता । यद्यपि औषधशब्देन जाङ्गमादित्रिविधमेव द्रव्यमुच्यते त थापि तदेकदेशेनो ह्नि देकदेश फल पाकान्तोद्भिद पुत्रच्यते यथा टणशब्दसृणेजातौ तृणविशेषे च बर्त्तते । सुश्रुतेनापुयक्त' प्राणिनां पुनर्मूलमाहारों बलवणैजसाञ्च । स तु षट्सु रसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः । द्रव्याणि पुनरोषधयस्ता द्विविधा स्थावरा जङ्गमाश्च तासां स्थावराश्चतुर्विधा वनस्प तयो वृचा वीरुध श्रोषधय इति । तेष्वपुष्पाः फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः । प्रतानत्रत्यस्तम्बिन्य व वीरुधः । फलपाकनिष्ठा श्रोषधय इति । जङ्गमाचापि चतुर्विधा जरायुजाण्डज खेदनोङ्गिनाः । तत्र पशुमनुष्य व्यालादयो जरायुजाः । खगसर्प सरीसृपप्रभृतयो ऽण्डजाः । क्रिमिकीट 1 For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy