SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्र स्थानम् । ३४५ फलैर्वनस्पतिः पुष्पै निस्सत्यः फलैरपि । श्रोषध्यः फलपाकान्ताः प्रतानैर्वीरुधःस्म ताः॥ पिपीलिकाप्रभृतयः खेदजाः । इन्द्रगोपमण्ड क. प्रभृतय उद्भिजा इति । अत्रापि प्राणिनामाहारव्य तया श्रोषधयोदिविधा इत्यक्त न पुनः सर्वथा दिविधा प्रोषध य इति यतस्तत्वैव सुश्रुतेनोक्त पार्थिवाः सुवर्ण रजतमणिमुक्तामनःशिलामत्कपालादय इति कालक़तास्तु प्रवातनिवातातपच्छायाज्योत्सातम:शीतोष्णवर्षा होरात्रपक्षमासवयनसम्बत्मरविशेषाः। तत्र स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमहेतवः प्रयोजनवन्तश्चेति । प्रवातादय ओषधयो याः सुश्रुतेनोक्ता स्ता अस्मिन्नध्याये परकेण नोक्ता - पाञ्चभौतिकत्वेनामर्त्तत्वेन च भिषम्भिः प्रयोक मयोव्यत्वात् । इत्यतो नाचार्य्यस्य न्यनता बोध्या । अथ बनस्पत्यादि चतुक लक्षयति। ‘फलै रि. त्यादि । पुप्पं विना फलै विशिष्ट उद्भित् वनस्पतिबटोडुम्बराव थादिः। हारीतेनापुर क्तम् । तेषा मपुष्याः फलिनो वनस्पतय इति सत इति पुष्पैः फलैरपि वानस्पत्यः पुष्णानन्तरफलवान् । यस्त दृश्यते पुष्पवान् फलहीनः स च दोषकत एक वस्तुत For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy