SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता। मलत्वक्सारनिर्यासनाडस्वरस पल्लवाः । क्षारा:क्षीरं फलं पुष्पं भस्मतैनानि कण्टकाः पत्राणि शुङ्गाः कन्दाचप्ररोहश्चौभिदोगणः। मलिन्यःषोड़शैकोनाफलिन्योविंशतिःस ताः तज्जातिः फलवानेव भवति । फलपाकादन्तो नाशो यासां ता प्रोषध्यः सत्यपि पुष्प फ ल वत्त्वे फल पाकान्तत्वविशषधम्मादोषधित्वमिति बोध्यम् । एवं सत्यपि पुष्यफलत्वे प्रतानै लतास्तम्ब गुरुमादिमि विशिष्टा वीरुधः स्मृता इति । उद्भिदा सभेद लक्षणमुक्त्वा तेभ्यो यद्यप्राषिषु प्रयोक्तव्यं तदुपदेष्टुमाह। मूल त्वगित्यादिना गण इत्यन्तेन साईलो केनेति अष्टादशद्रव्याणि मलत्वगादीनि श्रौनिदेागण उनियः प्रयोक्तव्यो द्रव्यसमूह इति । सुश्रुतेनापुत्रक्त तत्र स्थावरेभ्य स्वक पत्र पुष्प फलमूल कन्द निर्यासस्वरसादयः प्रयोजनवन्तो नङ्गमेभ्यशीनखरोमरुधिरादय इति । __ मलं शिफादि। त्वक वल्कलं सारं काष्ठान्त. भतं परिणतं निर्यामः खतो विनिर्ग तवेष्टकं लाक्षाखजरसमोचरमादि । नाई नाडीवल्लता For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy