SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूवस्था नरन् । ३४७ महास्ने हाश्च चत्वारः पञ्चैव लवणानि च । अष्टौमत्राणि संख्या तान्यावेव पयांसि च॥ शोधनार्थाश्च षड्टक्षाः पुनर्वसुनिदर्शिताः । य एतान् वेत्तिसंयोक्नु विकारेषु स वेदवित्॥ खरस: खोरसः । पल्लवाः किशलयाः । क्षारो भस्म प्रस्तोदक तः क्षारद्रव्यम्। क्षीरं क्षीरवन्निर्यासः फलं पुष्प स्पष्टं भस्म दाहक़तभसितम् । तैलानि वीज प्रभवाः स्नेहाः कण्ट का इति स्पष्ट पत्राणि पर्णानि कि श ल य भिन्नानि । शुङ्गा अग्र. भागाः कन्दाः फलहीनाना मोषधीनां मलरूपाः । प्ररोहा अवरोहा इति। अथैषां सप्रभेदानां जाङ्गमभौमौद्भिदानां द्रव्याणामनन्त त्वेन तेषां मध्ये संशोधनत्वेन प्राधान्यात मग त् पुनर्वसुनिदर्शितानि द्रव्यानय पदेष्टमाह । मलिन्य इत्यादिना निदर्शिता इत्यन्तेन लोकद्वयम्। मलिन्यः षोड़शोटिः मलं प्रधान प्रयोक्तव्यतया विद्यते यामां ता मलिन्यः षोड़श एतेनामां मल प्रयोज्ध मिति ज्ञापितम् । एकले कोनविंशतिः फलिन्य उद्भिदः साता: प्रासामपि फल प्रधानत्वात् फलं प्रयोज्यं ज्ञापितम्। महा स्नेहाश्च चत्वार इति For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy