SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ चरकसंहिता। हस्तिदन्ती हैमवती श्यामाविदधोगुडा। सप्तला श्वेतनामा च प्रत्यक्शेणीगवाक्ष्यपि । व इनां मांसदुग्धादीनां स्ने हानां मध्ये ऽत्यत्कर्ष स्नेहगुण त्यान्महत्वं बोध्यम् । एवं लवणादीनामपि प्राधान्यं बोध्यम्। एते च जङ्गमा बौद्भिदाच बोध्याः पञ्चैव लवणानि च एवं व्याख्या तव्यानि एतानि भौमानि ज्ञेयानि। अष्टौमत्राणीति जाङ्गमानि बोयानि । एवं पयांसि चाष्टौ जाङ्ग मानि शोध. नार्थाश्च पड़ रक्षाः स्नह्यादय इति यावत् । एषां सप्तानामौत्कर्ष ख्यापनार्थ माह ।। य एतानि त्यादि । एतान् सप्त पुनर्वमुनिदर्शि तान् यो भिषक् विकारेषु सेयोतु वेत्ति स वेदवित् । घायुर्वेदवेत्ता भवति।आयुर्वेदे हि संशोध नस्य कम् पञ्चकस्य प्राधान्ये नोकत्वात् । संशोधन विजिता हि व्याध यो न पुनर्भवन्ति संशमन प्रशान्तास्तु कचित् पुनर्भवन्ति । अथ मूलि न्यः षोड़शेत्यादि यदुक्त तत्क्रमेण विहणोति । इस्तिदन्तो त्यादिना लोक हये न । हस्तिदन्ती नागदन्तीति ख्याता हस्तिदन्तवन्मला। हैमवती वेतवचा। श्यामा श्याममलात्रि For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy