________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५. घरकसंहिता। शशिन्यथ विडङ्गानि वपुष मदनानि च । आन स्थलजञ्चैव लीत हिविधं तमा प्रकीर्याचोदकीर्याच प्रत्यक्पुष्पी तथाभया। अन्तःकोटरपुष्पी च हस्तिपर्णाश्च शारदम्॥ कम्पिल्वकारग्वधयोः फलं यत् कुटजस्य च।
खिदन्ती श्यामा विरत् वदारः माला प्रत्यक्वेणी गवाक्षी विषाणी अजगन्धा द्रवन्ती क्षीरिणी चेति तासां मूलं विरेचने धोभागहरणे प्रयोज्यमिति मल प्रयोगात् ता एव प्रयोज्या भवन्ति । आसामादिभागहरणत्वं स्वस्खप्रभावात् । उपसंहरति । इत्य कोत्यादि नाम संज्ञा की खखप्रभाषजम् । नत्वारम्भकभतानां क्रिया च अ.दि. भागहरण त्वरूपविशेषाभावात् । ___ फलिनीरूनविंशतिं शृण। नाम कम्मभ्यामित्यन्वयः। तत्रादौ नामानि निर्दिशति ।
शालिनीत्यादि। शङ्खिनी चोरपुष पी व पुषं मायाम्ख फलं वन्या वनकर्कोटी मदनानीति मदन फलानि । लोतकं यष्टीमधु तच्चान पं स्थलजच विविध यं य
For Private And Personal Use Only