________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्। ३५१ धामार्गवमथेचवाकुजीमतं कृतंवेधनम्॥ मदनं कुटजञ्चैव नपुषं हस्तिपर्णिनी। एतानिवमनेचैव योज्यान्यास्था पनेषु च ॥
द्यपि सुश्रुते ऽस्य मूलं प्रशस्तमुक्त तथैव च व्यवहार स्तथाप्यस्य फलं विरेचने तिप्रशस्त मित्य तो ऽस्मिं स्तन्त्र फलिनीत्युक्तमिति। धामार्गबो घोषक इ. स्वास्तिक्तान्ताः । जीमूतं घोषकभेदः । कृतवेधनं ज्योति का लतापुटकी लोके । प्रकीर्या चोद कीर्या च करनदयम् । प्रत्यक्पुष् पो अपामार्गः अभया हरीतकी। अतः कोटरासुष्पी नीलनाम क्षुद्रवृक्षः । हतिपर्णाश्च शारदं फलम् नत्वन्य कालजं हस्तिपर्षी मोरटः । कपिल्लक गुण्डागेचणी कमलागुडीति लोके प्रारग्बधः शोणाल । तयोरपि फल सुश्रुते त्वारगबधस्य पत्रमुक्त तदतिप्रशस्तन्तु फल मित्य स्मि स्तन्त्र फलिनीत्युक्त कुटजस्य च फलं इत्ये कोनविंशतिः फलिन्य स्तासा फल स्य कम्पाण्याह ।
धामार्गव इत्यादि। हस्ति पर्णियन्तानामष्टानां फलानां प्रभावात् वमनेवास्थापने च योज्यानि
For Private And Personal Use Only