SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५२ चरकसंहिता। दश यान्य वशिष्टानि तान्यु तानि विरेचने । नामकर्मभिरुतानि फलान्ये कोनविंशतिः ॥ सर्पिस्तैलं वसा मज्जा स्नेहो दृष्टश्चतुर्विधः । पानाम्यञ्जनवत्यथं नस्यार्थञ्चैव योगतः ॥ नस्त: प्रच्छर्द ने शिरोविरेचने वमने च पुनः प्रत्यकपुष्पी विधीयते। अपशिष्टानि दश यानि तानि विरेचने योज्यानि शङ्खिनी विडङ्गस्थ लजानपजयष्टीमधु फलं प्रकीर्य्याचोद कीांचामयाचान्तः कोटरंपुएपी हस्तिपर्णी कम्पिल्वकं कुटजञ्चेति दशानां फलानि विरेचनार्थ योन्यानि । उपसंहरति । नाम कम्मभिरित्यादि। शङ्खिन्यादिकानि वमनास्थापनशिरोविरेचनानि कम्माणि । उद्देशक्रमादाह चतुरो महान हान् । __ सपिरित्यादि । पूर्वपूर्वस्य प्रशस्तत्व ख्याप नार्थ पूर्वपूर्वभुपादानं सर्पिदंग धसम्भवः न हः। तैलं वीजसम्भव; स्नेहः। बसा हृदय स्थसेद एव न हः मज्जा जान्व स्थिमध्य गो धातुविशेषः न हरूप एव । वह इति । महास्नेह उद्देशे तदुक्तः । इति ना. मभिरुत्वा । कम्मभिरुपदिशति । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy