SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । स्नेहना जीवना वा बलोपचयवई नाः । स्नेहा ह्येतेच विहिता वातपित्तकफापहाः॥ पानेत्यादि । पानं द्रवदव्य गलाधः करण व्या. पारः । अभ्यञ्जनं सर्वाङ्ग व्याप्य स्नेहले ए. नानुकूल व्यापारः । वस्ति वर्मपुटक स्तत्कृतवादास्थापनानुवासने वस्ति शब्दे नोच्यते। तान्य थैः प्रयोजनं तं तथा। नस्यार्थञ्च नस्यं नासिका यां न्यस्या कष्यते यत्तत् तदर्थञ्च। योगत एव तत्तद्रोगहरद्रव्याणां कल्प नया संयोगत एव न त्वकल्पनया वाप्य युक्ति तश्च। यत्त सर्पिरादिक अतुर्विधः न हः चतुर्विधप्रयोगतएव दृष्ट इत्यर्थ स्तम्न कैवल्दै तिदोषापहवाभावात् सर्पि ईि कर्फ तैलं हि पिन वईयति। तेषांकमाण्या ह। स्नेहना इत्यादि । न हयन्तीति स्नेहना रौक्ष्या पहरणानुकूलव्यापारः न हनम्। जीवना इति जीवयन्ति प्रायुवई यत्तीति जीवनाः । शरीरेन्ट्रियसत्त्वात्म संयोगस्य कान्त वैशिध्यातिशयानु कूल व्यापारो जीवनं ताश कासवैशिध्यं जीवधास्वयः। वय वर्णाय हिता वर्णजनका इत्यर्थः । बलं सामथं उपचयो देह पुष्टि स्तयोई ना बलवईक त्वेन For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy