________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५४
चरकसंहिता।
सौवर्चलं सैन्धवञ्च विडमौगिदमेव च । मामुद्रेण स हैतानि पञ्च स्यु लवणानि च॥ स्निग्धान्युष्टानि तीक्ष्णानि दीपनीयतमानि च अालेपनार्थे युज्यन्ते स्नेहखेदविधौ तथा । अधोमागाईभागेषु निरूहेष्वनुवासने ॥ वृष्यत्वमपि ख्यापितम्। स्नेहा एते सर्पिरादय च. स्वारो हि यस्मात् योगतश्च विहिता वातपित्त कफा. पहा वातादीनां वैषम्य हारका न तु केवला स्तस्मात् खइनादय स्यः। कमाण्ये तान्येषां स्निग्ध वोषण.. त्वादिमिर्जयानि प्रभावाहा। उद्देश क्रमात् पञ्चला. वणान्याह।
सौवर्चल मित्यादि। यद्यपि सैन्धवं लवणाना. मिति वचनात् सबलवण श्रेष्ठं तथापि सौवच्चलस्या तिरोचकत्वादग्रेऽभिधानम्। औगिदमुत्कारिकेति लोके शाम्भरीत्यन्ये सामुद्रं करक चमिति लोके । अपरानि लवणानि नद्यस्मिं स्तन्त्र प्रायो न प्रयोक्तव्यतयोपदेच्यन्ते। इति नामभिरक्तानि । ___ कम्मभिरुपदिशति । सिन्धानीत्यादि । सि. ग्धानि श्राप्यत्वात् तथा तीक्ष्णानि दीपनीयतमानि च वनिवई नेषु श्रेष्ठानि चेत्यर्थः ।
For Private And Personal Use Only