SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५५ सूत्रस्थानम् । अभ्य आ ने भोजनार्थ शिरसश्च विरेचने ॥ शस्त्रकर्मणि तर्त्तवर्थ मञ्जनोत्सादनेषु च । अजीर्णानाहयो ते गुल्मे सले तथोदरे॥ उक्तानि लवणान्य व मनाण्यष्टौ निबोध मे। मुख्यानि यानि ह्यष्टानि सर्वाण्याने यशासने । वातादिहरण का प्रयोगविधिमाह श्रालेपनार्य इत्यादि। स्नेहखेदविधौ स्नेह कर्मणि सेद कम्मणि च। अधोभागोई भागेषु विरेचने वमने च निरूहेष्वास्थापनेष अनुवासने स्नेहवस्ति कर्मणि । अभ्य आने सब्बाङ्ग वाप्य न हादिम्रक्षणक्रियायां भोजनार्थे भोज्य द्रव्यसंस्कारार्थ शिरसञ्च विरेचने नस्यकर्मविशषे । शव कम्मणि वर्तथं पानाहादौ फलवर्त्य थम् । अञ्जनेष नेत्राचनयोगेषु उत्माद नेब उद्दत नेषु च। अजीर्णे चतुर्विधे पानाहे विविबन्ध व्याधौ वाते वातव्याधौ गुल्मे शूले तथोदरे। युज्यन्ते पञ्चलवणानि इत्यन्वयः । स्वख प्रभावात् । उपसंहरति उक्तानीत्यादि। क्रमिकत्वान्मूत्राण्यष्टावाह ऊईमित्यादि । वहनि । मूत्राणि सन्ति तेषु मुख्यानि यान्यष्टौ मन्त्राणि ता For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy