SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० ६ चरकसंहिता । रोगप्रशमनस्योक्त्या विषमवातादीनामेव दोषसंज्ञाख्यापनात् । तत्र हि पूर्व इति शब्देनात्रोक्तरोगारोग्यपरशरीरदोषवातादि र्न सम्भाव्यते । यदि तत्र पूर्व्व इति शब्देन शरीरं सत्त्वसंज्ञञ्च व्याधीनामाश्रयो मत इत्यत्रोक्तशरीराश्रितो रोग उच्चते तदात्र शारीरमानसव्याधीना मेतदध्यायादिचतुरध्यायैः पृथक् पुनः प्रशमन हेतूपदेशस्येव प्रकोपण हेतृपदेशस्यावश्य कर्त्तव्य त्वापत्तिः स्यात् । तस्मादत्र दोषशब्दः शरीरमनोऽन्यतरदूषके यौगिकवृत्त्या सङ्केतितः कृत इत्येवमनुभूयतेऽन्यत्रापि साम्यावस्थानां वातादीनां शरीरमनोऽन्यतर । दूषकत्वदशायामपि वैषम्यावस्थानां शरी रमनोऽन्यतरदूषणशीलत्वेन देोषसंज्ञानपायान थक् - त्वात् लाघवाञ्च । प्रक्कृत्यारम्भकत्वनिवेशेन भवतां गौरवात् । अन्यथा प्रकृत्यारम्भकत्वेन समवातपित्तकफानामेव मिलितानां प्रत्येकशो व्यभिचारादिति । एष च दोषलक्षणव्याभ्युपदेशः सर्वेषां विशिष्टानां शारीराणां ज्वरादीनां वातादिवैषम्यनिमित्तत्वात् मानसानां कामक्रोधमदमानेर्ष्यादीनां रजस्तमोवैषम्यनिमित्तत्वात् वातादीनां रजस्तमसोश्च वैषम्यप्रशमेनैव प्रशमनख्यापनार्थः सूत्ररूप रोनागन्तुजव्या For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy