________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
३०५
धारणञ्च । वस्तिपूरण विक्लेद कन्म त्वम् । खेदस्व क्सौकुमार्य कत् । रक्तलक्षणमार्तवं गर्भकच्च । गर्दा गर्भलक्षणम् । स्तन्यं स्तनयोरापीनत्वजननं जीवनञ्चेति तेषामविरत परिरक्षणं कुरुते इति।
एषां बातादीनां रमादीनाञ्च क्षयट्विभ्यां हृत्पीडादिहृदयोत्ले शादि यद्भवति तदपि वातादिदू. षित र सादिभिः क्रियते नतु वातादिदूषण मन्तरेगा । रसरक्त जवादिना व्य पदेशस्तु स्न हदहनेन दग्धे स्न हदग्ध पदित्यस्य च दर्शनाद्दा तेहि वातादीनां शरोरादिदूषणेन प्रशंसायां शरीरादिधारणादिना च प्रशंसायां दोषसंज्ञा नत्व प्रशंमायां दोषसंज्ञा प्रशंसायां धातुसंज्ञाचार्याणामभिप्रेतेति प्रभाषन्ते । अत्र वयं ब्रमहे अत्र वचने वातादीनां प्रकरणात् वैषम्य लक्षणे दोषे लब्धे तत एव दोषसंज्ञाऽनु. भव सिड्वा स्यात् प्रत्यारम्भक त्वे तु नानुभवसिवा भवति ।
अथ प्रकरणमत्र रोगारोग्य यो स्तेन विषभवातादीनां रोगत्वात् समवातादीनामारोग्यत्वात् प्रकरणसिद्ध्यैव प्रत्यारम्भकत्वदूषकत्व यो षसंज्ञेति चेन्त्र प्रशाम्यत्यौषधैः पूर्व इत्यादिवक्ष्य माणवच नेन
For Private And Personal Use Only