SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ चरकसंहिता । पन्नैरधोमध्योर्हृसन्निविष्टैः शरीरमिदं धार्य्यतेऽगारमिव स्थणाभिस्तिसृभिरतश्च विस्थमा हरेके । तएव च व्यापन्नाः प्रलयहेतवस्तदेभिरेव शोणितचतुर्थः सम्भवस्थितिप्रलयेष्वप्रविरहितं शरोरं भवति । भवतिचाच । नन्तै देहः कफादस्ति नः पित्ता न्नच मारुतात् । शोणितादपि वा नित्यं देह एतैस्तु धार्य्यते इति तथा दोषधातुमलवृद्धिक्षयविज्ञानीयेऽपि । दोषधातुमलमूलं हि शरीरं तमादेतेषां लक्षणमुच्यमानमुपधारय । तत्र प्रस्पन्दनोहहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारति । रागपक्त्यो जस्तेजोमेधाकृत् पित्तं पञ्चधाप्रविभक्तामग्निकाऽनुग्रहं क रोति । सन्धिसंश्लेषणस्नेहनरोपण बलस्यैर्व्यकचश्लेष्मा पञ्चधाप्रविभक्त उदककाऽनुग्रहं करोति । रसः प्रीणयति रक्तपुष्टिञ्च करोति । रक्तं वर्णप्रसादं मांपुष्टिं जीवयति च । मांसं शरीरपुष्टिं मेदसच | मेदः स्न ेहख ेदौ पुष्टत्वं पुटिमस्थाञ्च । अस्थि देहधारणं मज्ज्ञः पुष्टिञ्च। मज्जा प्रीतिं स्न ेहं बलं शुक्रपुटिं पूरण मस्याञ्च करोति । शुक्रं धैर्य्यं च्यवनं प्रीतिं देहबलं हर्षं जीवार्थञ्च । पुरीषमुपष्टम्भं वाय्वग्नि For Private And Personal Use Only -
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy