________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३०३
वातस्य दोषत्व पित्तकफयोतापेक्षयो न दोषत्व. मिति यदूषणं हेतुन्तरनिरपेक्षत्वञ्चेत्तदा वातस्थापि न दोषत्वं स्यात् वाह्य हेत्वपेक्षवादित्यपि यद्दूषणं तदपावं किन्तु वाह्य हेतूनां प्रतापराधस्य च खातन्त्रवण दूषकत्वाद्दोषत्वापत्त्या तदूषणं भवतीति बोध्यम्। एतद्दोषपरिहारायान्ये तु प्रत्यारम्भकत्वे सति दूषकत्व दोषत्व रसादिसत्त्वगुणादिधातुवारणाय तथा वाह्य हे त्वहिताहराचारादीनां वारणाय च प्रत्यारम्भ केति पदं न हि वातादिप्रक तिकपुरुषवद्रसरक्तादिप्रकृतिःपुरुषोऽस्तीति । दूधकत्वमिति पदन्तु पाञ्चभौतिकप्रतिवादिमते भम्याकाशयोः खमते भत्त्वगुणस्य च वारणार्थ दूषकत्वाभावादेषाम् । थेतु रक्तस्यापि वातपित्तकफा नामिव स्थानाशयप्रकोप प्रसरस्थानसंश्रयप्रकोपणनिहरणप्रशमनसाध यात दोषत्व मिच्छन्ति तदनेन निरखम् । यस्माद्वं विनादोषै न कदाचित् प्रकुषति। तसातस्य यथादोष कालं विद्यात् प्रकोपणे इति सुश्रुतवचनेन दोषातिरिक्तवदर्शनादिति दोषाः कदाचिदेक शो दिशः समस्ता वा शोणितसहिता वा प्रसरन्तीति वचनाच्च । सुश्रु तेनाप्यस्य ब्रणप्रश्नाध्याये वातपित्तले भाण एव देहसमम्भवे हेतव स्तैरेवाव्या.
For Private And Personal Use Only