________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०२
चरकसंहिता।
न्तीति परम्पर या दूषण कर्तुत्वादिति ततो वाह्य हेतबः प्रज्ञापराधाच दोषा अपि शारीरत्वमानसत्त्व विरहान्नदोषसंज्ञयाभिधीयन्ते । एवं रसादिस त्वादिधातूनां क्षयविमतां वातादिसाक्षाद्दूषकत्वेऽपि न दोषत्वं रसादिसत्वादिक्षयट्विप्रतिनियतहेतुभिः पूर्व वातादीनां दूषणं क्रियते तैश्च दूषितवातादिभिस्त तुप्रतिनियतशक्त्या रसादयो बयन्ते वा क्षाय्यन्ते ततः शारीराणासेक न रत्त्या परस्परसम्बन्धात्त य. दपि दोषदूषकत्वं क्षीण रबरसादीनां तन्न साक्षाद्टूषणकर्ट त्वम्। काहि खतन्त्रःखेतराप्रयुज्य हे सति खेत र प्रयोजकत्वं खातन्त्र तच्च वातादेर्वाह्य हेतु तो वैषम्ये रसादिदूषणे खेतराप्रयुज्यत्वमस्त्येवेति नाप्रसङ्गः । पित्तं पङ्ग कफः पङ्ग : पङ्गयो मलधातवः । वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघव दिति चेत् तत्वायमभिसन्धिः कार्यः पित्तकफयो दृष्यदूषणे वातस्य न प्रयोजकत्वं तयोरपि पाञ्चभौतिकदैन सक्रियत्वात् परन्तु पड़त्व वातापेक्ष या। वातस्य वा विषमस्य समानां वा विषमाणां चाल क त्वख भावात्। यथा झञ्झा वायुः पुरुषानपि चा. लयति । एतेन स्वातन्त्र प्रण दूषकत्व दोष त्व मिट व स्वातन्त्र दोषान्तरनिरपेक्ष त्वं चेत्तदा
For Private And Personal Use Only