________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३०१
रिकौ रजस्तमोगुणौ मनसि वर्त्तते यथा शरीरस्य
भूतान्यारम्भकाणि शरीरे वर्त्तन्ते । समत्वे तु वि धानधारणपोषणैः शरीरमनसोः क्रमाङ्घातुर्वातादिश्व रजस्तमश्चेति ।
:
तत्र वा गतिगन्धनयोरिति धातोरुण्कुद्योगे वायुः । तप सन्तापे इति कर्त्तरिक्त प्रत्ययः संज्ञायां वर्णागमविपर्य्ययाभ्यां पृषोदरादित्वात् पित्तमिति रूपसिद्धिः । कफ इति ऋफदानश्लाघहिंसा सुतौ दादिको हिंसार्थे संज्ञायामच् कश्चादेरिति कफः | एषां शारीरमानसानां पञ्चानां वातादीनां दोषत्व' दूषेः कर्त्तर्य्यच्प्रत्ययात् साचाद्रूषणं वृह्निह्नासल - क्षणं खभावसंप्तिद्धं रसादीनां सत्त्वादीनाञ्च तै टूष्यत्वं खभावसंसिद्ध नतु दूषकत्वम् । शारीरमानसपदाभ्यां वाह्य हे त्वहिताहार देशकालाभिचाराभिशापाभिघाताभिसङ्गादीनां साक्षाद्दषकाणां व्यवच्छ ेदः । साक्षात्पदेनायोगादियुक्तप्रज्ञायाः शा रोरत्वेऽपि मानसत्वेऽपि च साक्षाद्दषण कर्तृत्वामावाम्नदोषत्वम् । अयोगादियुक्ता प्रज्ञाहि वाङ्मन: शरी राणामयोगादिषु कारणं तानि चायोगादियुक्तया प्रवर्त्तयन्त्यहिता हारविहाराव सात्मेन्द्रियार्थसंयोगञ्च जनयति ते च वातादीन् सत्त्वं रजस्तमश्च दूषय२६
For Private And Personal Use Only