SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। पित्तविपमं विषमश्च कफ इति विविधः शारीरो दोषसंग्रहः । शरीरदूषणशील त्वाच्छारीरदोष एष संग्रहेण उद्दिष्टः। पञ्चात्मा हि वायुः पञ्चात्मकं पित्तं पञ्चात्मा कफ इति बहुत्वेऽपि वायुपित्त कफत्वसामान्यात् संग्रह इति। शरीरन्तु चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकम्। तच्च सेन्द्रियं निरिन्द्रियञ्च विविधमपि वेदाधिकरण त्वात् सेन्द्रियमत्र ग्राह्यम् । एतेन यतो विषमा वायुपित्त कफा वातपित्त क फत्वग्रसरतमांस से दोऽस्थिमज्ज शुक्रवसालसीकौजोरजःस्तन्यसूत्रपुरीषादयो यावन्तो धातवः सन्ति शरीरे ताबडातुदूषका भवन्ति नतु समा स्तस्माच्छरीरदो. षसंज्ञकाः । · मानप्तः पुनदेषसंग्रहो रजश्च तमश्चैव नतु सत्त्वं शरीरत्व ग्रसादिवत् ।मनोदूषणशील त्वानाानसदोषः। संग्रहेणोद्दिष्ट इत्यर्थः । मनस्वाहकारिक विक्कतमत्वगुण प्रधानं त्रिगुण विकारसमुदायात्मकं चेतनाधिष्ठानम तम हदकाराश्रयः । एतेन मत्वरजस्तमासीति वयो गुणाः समविषमरूपेणाव्यक्तमहदहकारमनमा प्रतिभूतधातवो मनसि वर्तन्ते तेषां दूषक यतो रजस्तमोगुणौ विषमावेव भवतो मत समौ तम्मानमानसदोषसंन्चको मनस प्रारम्भको ह्याहङ्का.. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy