________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
पित्तविपमं विषमश्च कफ इति विविधः शारीरो दोषसंग्रहः । शरीरदूषणशील त्वाच्छारीरदोष एष संग्रहेण उद्दिष्टः। पञ्चात्मा हि वायुः पञ्चात्मकं पित्तं पञ्चात्मा कफ इति बहुत्वेऽपि वायुपित्त कफत्वसामान्यात् संग्रह इति। शरीरन्तु चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकम्। तच्च सेन्द्रियं निरिन्द्रियञ्च विविधमपि वेदाधिकरण त्वात् सेन्द्रियमत्र ग्राह्यम् । एतेन यतो विषमा वायुपित्त कफा वातपित्त क फत्वग्रसरतमांस से दोऽस्थिमज्ज शुक्रवसालसीकौजोरजःस्तन्यसूत्रपुरीषादयो यावन्तो धातवः सन्ति शरीरे ताबडातुदूषका भवन्ति नतु समा स्तस्माच्छरीरदो. षसंज्ञकाः ।
· मानप्तः पुनदेषसंग्रहो रजश्च तमश्चैव नतु सत्त्वं शरीरत्व ग्रसादिवत् ।मनोदूषणशील त्वानाानसदोषः। संग्रहेणोद्दिष्ट इत्यर्थः । मनस्वाहकारिक विक्कतमत्वगुण प्रधानं त्रिगुण विकारसमुदायात्मकं चेतनाधिष्ठानम तम हदकाराश्रयः । एतेन मत्वरजस्तमासीति वयो गुणाः समविषमरूपेणाव्यक्तमहदहकारमनमा प्रतिभूतधातवो मनसि वर्तन्ते तेषां दूषक यतो रजस्तमोगुणौ विषमावेव भवतो मत समौ तम्मानमानसदोषसंन्चको मनस प्रारम्भको ह्याहङ्का..
For Private And Personal Use Only