SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । वायुः पित्तं कफश्वोक्तः शरीरोदो षसंग्रहः । मानसः पुनरुद्दिष्टो रजश्चतमएव च ॥ तस्मात् सुषुप्तावपि यदानन्दमुपभुङ्को महता चेतसाऽव्यक्तात्मा तदुपभोगक्रियामप्येष पशप्रतीति सर्व्वदर्शी । इत्यञ्चाव्यक्तस्य समत्रिगुणम ह दहङ्काराश्रयो मनोऽत्र मनःशब्देन ग्टह्यते । सूक्ष्म स्थूलभूताख्य भूतात्माश्रयः सर्व्वएव संघातरूपो देहः शरीरशब्देनोच्यते । तत्र मनसि शरीरेचारोग्यानारोग्य सुखदुःखमिति तत्त्वम् । अथ रोगारोग्ययोः संग्रहेण हेतुनाश्रयमनाश्रयञ्चोपदिशन प्रकृतिभूतः शारीरो मानसश्च रोगो निर्दिशते । लक्षणतस्तूपदेक्ष्यते महाचतुष्पादे ऽध्याये । a वायुरित्यादिः | वायुः शरीरारम्भकेषु पञ्चसु भूतेषु यद्वितीयं भूतं तत्परिणाम विशेषः स एव पित्तं तृतीयं भतं शरीरराम्भक तेजः प्रधानपञ्चभूतविकारात्मकं तेजः खरूपमग्निसंज्ञम् । कफ घर में भतमापः शरीरराम्भ सोमप्रधानपञ्चभत विकारवि शेषः । व्याधिप्रकरणाद्विषमत्वेनैवाचैषां ग्रहणम् । विकारो धातुवैषम्यमित्युक्तः । तथाच । विषमोत्रायुः ܢ For Private And Personal Use Only 我
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy