________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
वायुः पित्तं कफश्वोक्तः शरीरोदो षसंग्रहः । मानसः पुनरुद्दिष्टो रजश्चतमएव च ॥
तस्मात् सुषुप्तावपि यदानन्दमुपभुङ्को महता चेतसाऽव्यक्तात्मा तदुपभोगक्रियामप्येष पशप्रतीति सर्व्वदर्शी । इत्यञ्चाव्यक्तस्य समत्रिगुणम ह दहङ्काराश्रयो मनोऽत्र मनःशब्देन ग्टह्यते । सूक्ष्म स्थूलभूताख्य भूतात्माश्रयः सर्व्वएव संघातरूपो देहः शरीरशब्देनोच्यते । तत्र मनसि शरीरेचारोग्यानारोग्य सुखदुःखमिति तत्त्वम् ।
अथ रोगारोग्ययोः संग्रहेण हेतुनाश्रयमनाश्रयञ्चोपदिशन प्रकृतिभूतः शारीरो मानसश्च रोगो निर्दिशते । लक्षणतस्तूपदेक्ष्यते महाचतुष्पादे ऽध्याये ।
a
वायुरित्यादिः | वायुः शरीरारम्भकेषु पञ्चसु भूतेषु यद्वितीयं भूतं तत्परिणाम विशेषः स एव पित्तं तृतीयं भतं शरीरराम्भक तेजः प्रधानपञ्चभूतविकारात्मकं तेजः खरूपमग्निसंज्ञम् । कफ घर में
भतमापः शरीरराम्भ सोमप्रधानपञ्चभत विकारवि
शेषः । व्याधिप्रकरणाद्विषमत्वेनैवाचैषां ग्रहणम् ।
विकारो धातुवैषम्यमित्युक्तः । तथाच । विषमोत्रायुः
ܢ
For Private And Personal Use Only
我