________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४८
परकसंहिता।
विध प्रानन्द हे तुपरमात्म प्राप्तितस्तन्नित्यं सुखमुच्यते।
अतएवोक्तं कठवल्वाम् । ऋतं पिवन्तौ सुकतस्य लोके गुहां प्रविष्टौ परमे पराढ़ें। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो येच त्रिणाचिकेता इति लोके गुहां त्रिगुणसाम्य लक्षणां प्रकृतिं प्रविष्टौ हौ क्षेत्रज्ञजीवात्मानौ क्षेतजमहान्तौ सुतस्य स्वस्वतस्य कर्मणः परमे पराङ्केकाले सर्वेषां प्राकसप्रलयेऽस्मिन्बादित्य नारायणे ब्रह्मणि लये नारायणस्याव्यक्त लये सत्कर्मणः फलं सुखमात ऋतं सत्यं पिवन्तौ नित्यानन्दं पिवन्तौ छायातपाविव ब्रह्मविदो वदन्तीत्यर्थ एतेनात्मनः प्रतिविम्बो जीत प्रात्मेति यदाहु स्तन्महत्तत्त्वातिरितो न दृश्यते कश्चिद्भाव इति।
नन्वे भतात्मन उपभोगं पश्यतीति द्रष्टा . वज्ञः किमन्याश्च क्रिया या भूतात्मा करोति ता न पशवति न पशवति चेत् साक्षो न भवतीत्यतो द्रष्टत्वं विवृणोति । पशति हि क्रिया इति ।
चेतनेन म्वेन चेतितस्तु भूतात्मा यां यां क्रियां करोति ताः सर्वाः क्रिया यस्मात् पशपति तस्मादात्मा क्षेत्रज्ञो द्रष्टा। तिरष्वत्रस्थासु हि जागर्ति
For Private And Personal Use Only