SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । २१७ प्रात्मा ऽव्य काख्य: परे ऽक्षरे शिवे परमात्मनि रसे तुरीये पादे सम्प्रतितिष्ठते शुवसत्त्वारः क महत्तवन चेतसामन्दं भुले तत् क्षेत्रनः पश्यतीत्यानन्दमयखेतोमुखः प्राज्ञ स्ततोयः पादः सुषुप्तिस्थानो रसो वै स रसोवायं लब्ध्वानन्दी भवति। सत्त्वं हि सुखयोगकत् । अस्मिंश्च सर्वेषां लीन त्वाद्यन्नबियते पुमा स्तजन्मान्तरकर्मयोगेन प्रबुड्वस्थ सबाणि तानि वाह्याभ्यन्तराणि पुनर्जादययन्ते इत्यतोऽनेनायं व श्वानरतैजसो भूतात्मानौ जीवत इति जीवात्मा महान् मनुनोक्तः । यः करोति तु कम्पाणि स भूतात्मोच्यते बुधैः। योऽस्यात्म नः का. रयिता तं क्षेत्रनं प्रचक्षते। जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्बदेहिनाम्। येन वेदयते सर्व सुखं दुःखं च जन्मसु । तावुभौ भूतसंप्टक्तौ महान् क्षेत्रज्ञ एवच । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः । प्रशासितारं सर्वेषा मणीयांसमणोरपि। रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् । प्रयमपि टतीयपाद आत्मा भोक्तानन्दस्येति भोता विविध उच्यते यच्चेदं सुखं स्वस्थस्य शारीरधातुसाम्याज्जायते तत् सुखसंज्ञमारोग्यमनित्यं यश्च समाधिसुषत्तयोर्जायते शुड्वसत्त्वयोगेन सर्वेषामेव क For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy