SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ ६ चरकसंहिता । नरो नाम भूतात्मा प्रथमः पादोऽस्याश्रयः शुक्रादिगत पश्ञ्चभूतविकारात्मकं शरीरमिति । एव' तैजस आत्मा । सूक्ष्मशरीरारम्भक श्रा - दिसर्गे सूक्ष्मपञ्चभूतात्मकनिरुक्तसप्ताङ्ग निरुक्त कोनविंशतिमुखोऽतिविशुद्वत्वात्तै जमरूपो दिव्यनयनदृश्य: स्वप्नस्थानः तेजसो नाम भूतात्मा द्वितीय: पादः सुप्ते खल्वस्मिन् वैखानर आत्मनि तदेकोनवि ंशतिमुखैः खप्ने कामान् कामयित्वा प्रविविक्ते त्रिरले तथाविध सुखदुःखे उपभुङ्क्ते पश्यति तु चेतन स्तत्प्रविविक्तभोगमिति । दशेन्द्रियाणीमानि खलु स्वस्वकार्याणि कृत्वा क्लान्तानि भूत्वा यदा विषमेभ्यो निवर्त्तन्ते मनसि लोयन्ते तदाऽयं वैश्वानरः खपिति जाग्रति च मनोऽभ्यन्तरं प्राणाञ्च पचाग्निहोत्रविधाः । अस्मिंश्च तैजसे सुभे खल्वयं वैश्वानरः सुषुप्त उच्यते वहिरिन्द्रियाणि मनसिलीयन्ते सात्त्विक राजस तामसञ्च मन: प्राणादयोऽपि सर्व्वे प्रज्ञान - त्मनि लीयन्ते प्रज्ञानं च महान्नाम विवा तामस राजस सात्त्विकभेदात् । तत्र तामसेो राजसे लीयते राजसः सात्त्विके सात्त्विकस्तु महान्नव्यकाख्यस्यात्मनो मनश्चित्तमुच्यते तत्प्रज्ञानविशिष्ट For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy