________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
अय होवाचोद्दालकमारुणिम् । गौतमकं त्व मात्मान मुपास्म इति पृथिवीसेव भगवो राजन्निति होवाच । एष ते प्रतिष्ठत्मा वैखानरो यं त्व मात्मान मुपास्ते तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभि श्चात्स्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मव तं कुले य एतमेव मात्मानं व वानर मुपास्ते पादौ त्वेतावामन इति च पादौ ते व्यस्नास्येतां यन्मां नाग
मिष्य इति
२६.५
तान् होवाच । एते वै
खलु यूयं पृथगिममा
त्मानं वैश्वानरं विद्वांसोऽन्नमत्य । यस्त्वेतमेव प्रदे
शमात्त्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्व्वेषु
つ
तस्य
लोकेषु सर्व्वेषु भूतेषु सर्व्वे स्वात्मस्वन्नमत्ति । च्ह वा एतस्यात्मनो व ैश्वानरस्य मूर्खेव सुतेजाश्चक्षुविश्वरूपः प्राणः पृथग्वर्मा रुन्देहो बहुलो वस्तिरेव रयिः ष्टथिव्येव पादावुर एव वेदि लमानि । बहृिदयं मार्हपत्यो मनोऽन्वाहार्थं पचन श्रस्य माहवनीय इति ।
पञ्चभूतानि षड़ङ्गानि चक्षुर्मूई भेदेन तेजसो द्विधात्वात् । शेष मेकेानविंशतिर्मुखान्येकमङ्गमिति - रूप्ताङ्गः स्थूलदेहिनः सूक्ष्मदेहिनश्च । दशेन्द्रियं पञ्चप्राणमनोऽहङ्कार बुद्धिचित्तानि मुखानीति वैखा
For Private And Personal Use Only