________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६४
चरकसंहिता।
ग्वत्मिा वैश्वानरो यं त्व मात्मान मुपाम तस्मा त्वां पृथग्बलय प्राययन्ति पृथक् पृथक् श्रेणयो ऽनुयन्त्यत्म्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानर मुपाते प्राणस्वेष पात्मन इति होवाच । प्राणस्ते उदक्रमिष्यद्यन्मां नागमिष्य इति ।
अथ होवाच जनं शार्कराचं। शार्कराक्षकं त्व मात्मान मुपास्य दति। अाकाशमेव भगवो रा. जन्निति होवाचैष वै बहुलमाला वैश्वानरो यं त्व. मात्मानमुपास्म तस्मात्त्वं बहुलोऽसि प्रजया च धनेन चात्स्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्चसंकुले । य एतमेवमात्मानं वैश्वानर मुपास्ते सन्देह स्वं ष पात्मन ति होवाच सन्देह स्ते व्यशीर्य्यद्य मां नागमिष्य इति।
अथ होवाच बुडिल माश्वतराखिम् । वै यात्र पद्यकं त्वमात्मान मुपास्म इति अपएव भगवो राजनितिहोवाचेष वै रयिरात्मा व वानरो यं त्व मात्मान मुपास्म तस्मात्त्वं रयिमानत्स नं पश्यमि प्रियं भवत्यस्य ब्रह्मवर्चसं कुले। य एतमेवमात्मानं व वानर मुपास्ते वस्तिस्त्वष आत्मन इति होवाच वस्तिस्ते व्यपतिष्यत् यन्मां नागमिष्य इति ।
व पूखा
For Private And Personal Use Only