________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वस्थानम् ।
२६.३
बुड़िल आश्वतराश्विरेते वैश्वानरमात्मानं श्रोतुं कैके - यमभ्याजग्मु स्वानुवाच कैकेयः । औपमन्यवकं त्वात्मानमुपास्म इति ।
सु
दिवमेव भगवो राजन्निति होवाच । एष वै बेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्त े तस्मात् तव सुतं प्रसुतमासुतं कुले दृखते अत्सन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्च्चसंकुले य एतमात्मानं वै पूवानरमुपास्ते मूर्द्धात्वेष आत्मन दूति होवाच मूर्द्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ।
अथ ह बाच सत्ययज्ञ ं पौलुषिस् । प्राचीनयोम्यकं त्वमात्मान मुपासइति ।
आदित्यमेव भगवो राजन्निति होवाच । एष विरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास तस्मात्तवबद्ध विश्वरूपं कुले दृश्यते प्रवृत्तोऽखतरौ रथो दासी निष्कोऽत्स्यन्नं पश्यसि प्रियं भवत्यस्य ब्रह्मवर्च्चसंकुले | य एतमेवात्मानं वैखानर मुपास्ते । चक्षुस्त्वष श्रात्मन इति होवाच । अन्धो भविष्यद्यन्मां नागमिष्य इति ।
अथ होवाचेन्द्रद्युम्नं भाल्लत्रेयम् । वैयाघ्रपद्मकं त्वमात्मानमुपास्म इति ।
बायुमेव भगवो राजन्निति होवाचैष वै पृथ
For Private And Personal Use Only
"