________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।।
कालं दिशः कार्य समवयन्ति । एवं बावादयः पञ्च वावादीनि पञ्चारमन्ते तेषां गुणाचाव्य का खर त्वादयो व्यताच स्पर्शादयो व्यक्तानेव खरवादीन् स्पर्श विशेषादोन गुणानारभन्ते। क्रियाश्च क्रियान्तराण्यारभन्ते ते च गुणा ताश्च क्रिया जायमाना जायमानान् वाय्वादीनाश्रयन्तीत्येवं जायमानक्रियागुणानाश्रयन्तो वाखादयः कार्य समवयन्ति । इत्येवं जायमानक्रियागुणवन्त एव नव खादयो भावा द्रव्याणि भवन्ति। न च ते जायमानाः कम्पगुणाः खखोपादान कम्मरणानाश्रयन्ति । नापि ते तत्तत्कम्मरणानामुपादानभूताः कम्मगुणा जायमानकम्मे गुणामाश्रयन्तः कार्य समवयन्ति । सामान्यविशेषौ तु सत्ताख्यौ समवायरूपौ द्रव्येषु गुणेषु कर्मसु यावन्तौ तावन्तौ तेषामेकत्वपृथक्त्वकरौ न जायमान कम्यगुणानाश्रयन्तौ कार्य समवेतः । नचैवं समवायच एक त्वष्टथक्त्व मेलकत्व कारण त्वेऽपि समवायि कारणत्वाभावादेषां न द्रव्यत्वम् । अस्तु क्रियावत् समवायि कारणं द्रव्यमिति किमर्थं गुणेति । वावादीनां कमाणि यदा चिन्याचिन्त्यक्रियाहेतुकम्मा ण्यारभन्ते तदातान्यप्ये कीभय यत्कम्मरूपेण परिणम्यन्ते तत्कम्र्य तत्तदुपादानकर्म
For Private And Personal Use Only