________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६८
परकसंहिता।
तोय द्रव्यान्तरमारभन्ते न तु खादीनि वाथ्वादिष्ट्रव्या. न्तरम् । शब्दादिगणं कर्म वा। राणाश्च शब्द. स्पर्शादयः शब्दादीन गुणान्तरानारभन्ते न तु स्पर्शादोन्गुणान्न वा खादीनि द्रव्याणि कर्माणि वा नेत्येवं सजातीयारम्भक त्वं द्रव्यगुणयोः स्वभावसितमस्ति । की तु सजातीयमातं कर्म नारभते न च कर्मासाध्य विद्यते । कार्यारम्भेचिन्त्याचिन्त्य क्रियाहेतुभतं तु कारभते। तथा च । सक्रियाणि वायुतेजोऽम्ब थिवी मनांसि स्वभावसितानि खात्मकालदिशश्च निष् क्रियाः खभावसिड्वाः खादीनि पञ्चभतानि समुणानि मनश्च सगुणम् । प्रात्मकाल, दिशो निर्गुणाः। नवैतानि यदा देव नरादीनि बारभन्ते तदा सक्रियाणां वाय्वादीनां कर्मभि खात्म कालदिशां संधोगे जाते पुनर्विभागे पुनः संयोगे पुनबिभागेचैवं नवानां पुनः पुनः संयोगविभागाभ्यां खात्मकाल दिशां किया जायन्ते गुणाश्चानभिव्यक्ताये शब्दबुड्विशीतोष्णवर्ष लक्षण कगुणापेक्षाकरणास्तेऽभि. व्यज्यन्ते। इति तेऽनभिव्यक्ताः शब्दादयो गुणा व्यक्त शब्दलक्षणादीनारभमाणाः खात्म काल दिग्मि, रारभ्यमाणाः खात्म कालदिश प्रापयन्ति जायमानाः क्रियाश्चेत्येवं जाममानकर्म गणानाश्रयन्त्य;. खात्म
For Private And Personal Use Only