________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम ।
१६७
यत्राथिताः कर्मगुणाः कारणं समवायियत्। तद्र्व्यं समवायी तु निश्चेष्टः कारणं गुण'॥ नाभावः सप्तमः पदार्थ इति । अनयैवरीत्या घटवति भूतले समवायेन घटो नास्तीत्यादावपि सर्वत्र सम• न्वयः । इति व्याख्यातः समवायः ॥ ___ अथोद्दिष्टानां सामान्यादीनां षमा सामान्य वि. शेषसमवायानां सलक्षणं निर्देशं कृत्वा द्रव्यराण· कम्यणान्तु निर्देशमा कत्वा क्रमेण लक्षणान्याह ।
यत्राश्रिता इत्यादि । इहकारणमित्युक्त्या कार्य इति चोतं भवति। कार्य मारभमाणे यत्र कारणे कम्मरणा प्राश्रिताभवन्ति कार्य जायमानेजायमान तत्कम्मरणाश्रयः सन् यत्कारणं समवायि तत्कार्य समवायि भवति तत्कारणं द्रव्यमुच्यते। समवेत रुजातीयविजातीयरूपेण परिणमदे कीभवितुं शोल. मखेति समवायि कार्य रूपेण परिणम दे कीभावि समवायि। कारणं कारयति यत्तत्कारणम् । लक्ष णस्यास्य लक्ष्य प्रानिर्दिष्टं खादिनवकम्। द्रव्यः गुणयोः सजातीयारम्भकत्त्वं साधयम् । द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्। कर्मासाध्यं कर्म न विद्यते। खादिद्रव्याणि खादिस जान
For Private And Personal Use Only