________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता।
खिलद्रव्यविशेषो गौरिति भावतया प्रतीतौ नीलो गौरिति तगोसामान्यात् पृथक् क्रियते नीलो गौरिति तन्नीलातिरिक्तगव प्रतिषेधे नीलगवाभावः पीतादिगवः पीतादिगवाभावो नीलगव इत्येवं सर्च. भभावो भाष्वितरेतरासिक रिति समम् ॥८॥ पत्र प्रश्नः॥ कथमन्य श्चास्तम्भव ॥६॥ मस्तम्भोऽस्तम्भस्त. भाभावः कथमन्यश्च स्तम्भाभावादन्यश्च । स्तम्माभावो घटादिर्घटाधन्यच्च स्तम्भ इति । भावेभितरे. तराभावसिवः ॥ एवमव्यतिरेकप्रतिषेधे प्रभेदा. ख्यसम्बन्धाभावं दर्शयित्वा । प्रागभावमुदाहरति । अभूतं नास्तीत्यमर्थान्तरमा१०॥ यन्नाभूत्तनास्तीप्ति मागभावः । यन्नास्तितन्नाभूदिति तुल्योऽर्थः ॥१०॥ अव्यतिरेकप्रतिषेधे प्रत्ययसामानाधिकरण्यसम्बन्धाभावमुदाहरति ॥ नास्ति घटो गेड इति सतो घठस्य गेहे संसर्गस्य प्रतिषेध इति ॥ अस्ति पहसमाना. धिकरणो घटः कर्ट पदं गेह इत्यधिकरण पद कारकत्वार्थ गेहे घटोऽस्तोति प्रसज्य प्रतिषिध्य ते नेति रहे घटस्य सतो मावस्य संसर्गस्य प्रतिषेधो विभाग इति सर्वमभावो भावेष्वितरेतरामावसिकरित्यनेन सममिति । पृथक्त्वाभावः समवायः समवायाभावः पृथक्त्वमित्यविरोधोऽतः कथमभावोऽतिरितोऽसीति
For Private And Personal Use Only