________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
प्रतीतिमू त प्रत्यक्षाभावात् । इदमग्रेऽसददेवासीदिति अतीतस्या सतः प्रत्यक्षाभावात् । भूतमा तेर्बिरोधिवर्तमानस्य प्रत्यक्ष त्वात् । अध्यप्रत्यक्षाभावेऽप्यश्व मृत्या अखाभावो गौरिति प्रत्यक्षत्वात् विरोधिचोक्तं भूतभभूतस्य अभूतं भूतस्य भूतं भूतस्येति ॥६॥ कथं भविष्यतः प्रागभावप्रत्यक्षमित्यत पाह॥
तथा भाविभावप्रत्यक्ष त्याच्च ॥७॥ तथा भाविभावस्य प्रत्यक्षाभावात्। भाविभावसुतेविरोधिनः प्रत्यक्षत्वाञ्चासदिति प्रतीतिः। भविष्यतो घटस्थ प्रत्यक्षाभावात् । तदुपादानसामग्रीणामायोजने भाविघटन तेस्तत्सद्भावाभावो विरोधी समवायिकारण कपालमालानां विभागो ऽयोगो वा प्रत्यक्षमुप. लभ्यते तदुपगम्भादसदिति घटप्रागभाव इति प्रतीतिः ॥७॥ एतदुदाहर्तुमाह॥ ___एतेनाघटो गौ रधम्मच परश्चातः ॥८॥ एतेनेत्युक्तप्रकारेणाभावप्रत्ययेन अघटोगौर्घटामावोगौरधर्मश्च गोधमाभावो गौः परश्चातः । अतो गोः परोष ठोगवाभावो घटः । तथा धर्मश्च गोः पर इति गवाभावो धर्म इति प्रतीतिः। एवं सति निर्विशेषेण प्रयोगे भावमावतया प्रतीतिः । यथा गौरिति गोत्वजातिविशिष्टसास्नादिमन्नीलपीतादिनि
For Private And Personal Use Only