SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्था मम् । २११ रणान्तरेण जन्यमानभावानां परिणतौ हेतुत्वेन प्राक़तवैषम्य हेतवे न च पृथगुपदिष्टः । तथा चार्थस्य व्यञ्ज कोत्याद कसर्व हेतूपसं हाराभिप्रायात् । एवं कालस्य तद्देशपरिहारमन्तरेण हीनातिमिथ्यालनण स्यापरिहाय्यत्वेन बुड्डयादेः पूर्वमभिधानमिति । प्रज्ञापराधजन्यत्वात् विषमवाङ्मनः शरीरप्रवृत्तिलक्षण कमण व विषमवाङ्मनःशरीरप्रत्तिजन्य पापस्यापि प्रज्ञापराधेऽन्तर्भाव इत्या ह तद्दीजाङ्करन्यायेन मङ्गतम्। यश्च पापस्य कम्मजव्याधौ साक्षातुन्वं नान्यत्रततोत्र हेतु संग्रहोन युज्यते ।यक काल परिणासेन पापस्य रोगहेतुत्वात् कालेऽन्त र्भाव इति वदति तदपि न युक्तं सर्वस्यैव हेतोः काले नार्थकर त्वात् कालेऽन्तर्भावा पत्तेः रोगजनकत्वाच्च । बुद्धिरिति । यद्यपि बुद्धिः पञ्चधा कतिधा पुरुषी ये दृश्य ते । चेतनाति बुट्विः स्मतिरइङ्कारो लिङ्गानि परमात्मन इति वचनेन । तथाप्यत्र बुड्विचेत नाहकारवज्ज विविधा ति बुट्वि स्मृतिभेदेन सम्भाव्यते । चेतना हि सा यया वस्तनि पश्यन्नपि जातमात्र बाल दूब न जानीते शब्दं शृण्वन्नपि न बुद्ध्यते किमिदमिति स्पश्य स्पशन्नपि न वेत्ति कि मिदमिति । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy