________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१०
चरक संहिता।
रोगाः प्रशमं यान्ति तत्क्षयादिति । इत्यचापि मिथ्याहीनातिलिङ्गानि कालस्य प्रज्ञापराधादेव जायन्ते पापानि च। जनपदोइंसनीये हि वायुरुदकं देशः काल इति चत्वारोभावा जनपदोईसने सामान्य हेत व उक्ता स्तेषां यथाविधत्वेन हेतत्व तदुक्तं कालं तु खलु यवर्तुलिङ्गविपरीतलिङ्गमतिलिङ्गं हीनलिङ्ग चाहितं व्य वस्यदिति वक्षतते । तदुत्तरमग्निवेश प्रश्नः अथ खलु भगवन् कुतोमल मेषां वावादीनां वैगुण्यमुत्पद्यते येनोपपन्ना जनपदमुसयन्तीति तमुवाच भगवाना त्रयः सर्वेषामप्यग्निवेश वाल्वादोनां यद्वैगुण्यमुत्पद्यते तस्य मू. लमधम्म स्तन्मूलञ्चासत् कम्मे पर्वततं तयोर्यानिः प्र. ज्ञापराध एवेति वक्षरते तथा कतिधापुरुपी ये धीधतिमा तिविभ्रंशः सम्प्राप्तिः काल कर्मणाम् । असात्मार्थागमश्चेति विज्ञेया दुःखहेतव इति रोगहे. तुसंग्रहे धीधतिस्मृतिविधशएव बु मिथ्यादियोगः काल मिथ्यादियोगस्वमात्मप्राथागमेऽन्तर्भूत एव तु कर्मणामिति कालशब्देन भावानां परिणतिप्रतिनियतः कालो मिथ्यादियोगवान् वा समो वा तस्य सम्प्राप्तेर्धातुवैषम्यजनकत्वे व्यभिचाराचीन मिथ्याति. लिङ्गस्य तु व्यभिचारादसात्मबाग मेऽन्तर्भूय का
For Private And Personal Use Only