________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२०४
णतिं जनयति न तु वैकतवैषम्य मित्यभिप्रायेणात्र प्रासादिकालस्य सम्प्राप्ति न पृथगुक्ता । यहाऽत्र कालस्य हीनातिमिथ्याभतयोगानामव्यभिचारिहेतुत्वेनोक्तिः । कतिधापुरुषीये तु कालसम्प्राप्ते र्यवेतुत्वं वक्षाति तस तत्रैव तदुदाहरणदर्शनात् तत्तण कारणान्तरोत्पाद्यमानमावानां ताप्ये न परिणतिजनकत्व बोध्यम् । यदुक्तमुदाहरणम् । निर्दिष्टा कानसम्माप्ति या॑धीनां हेतुसंग्रहे। चयप्रकोप प्रशमा: पित्तादीनां यथा पुरा। मिथ्याऽ. तिहीनलिकाश्च वर्षान्ता रोगहेतवः । जीर्मभक्त. प्रजीणन्न कालाकाल स्थितिश्चया। पूर्वमध्यापराङ्गाश्च रानवा यामा स्त्र यश्च ये। येषु कालेषु नियता ये रोगाम च कालजाः। अन्येाष्कोहग्रहग्राही टतीयक चतुर्थ कौ । खेखेकाले प्रवर्त्तन्ते कालेह्येषां बलागमः। एते चान्ये च ये केचित् कालजा विविधा गदाः । अनागते चिकित्स्यास्ते बल कालौ विजानता। कालस्य परिणामेन जरामत्यनिमित्तजाः । रोगाः स्वाभाविका दृष्टाः स्वभावो निष प्रतिक्रियः । निर्दिष्ट दैवशब्देन कर्म यत् पौर्वदेहि कम्। हेतुस्तदपि कालेन रोगाणामुपलभ्यते। नहि कम महत् किश्चित् फलं यस्य न भुज्यते । क्रियानाः कर्मजा
For Private And Personal Use Only