SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ चरकसंहिता । तैः सहार्थानां योगो मिथ्या न चाति च । कालैरर्थस्य पुरुषशरीरस्य योगः। बुद्भिभिरर्थस्य बोसव्यचिन्त्या देगः । इन्द्रियैः श्रोत्रादिभिः स्वखाथीनां शब्दादीनां योग इति। मिथ्या याथार्थविपर्ययः। नत्रर्थोऽत्र कचिदल्प त्वं क्वचित् सर्वशः प्रतिषेध इति । अतीति अयिशयः । इयं शरीरं सत्त्वसंजञ्चायो ऽधिकरणं येषां तेषां तथा ।व्याधीनामव्यवहितपूर्वोत्तरकालप्रवृत्तिशीलधातु वैषम्य दुः खाना हेतुरव्यभिचारी हेतुस्तेषां संग्रहः संक्षेपः । सूत्रमिदं स्वयं भाष्येण तिषणीये व्याख्यास्यते । तद्यथा शीतोष्णवर्ष लक्षणाः पुनर्हेमन्त ग्रीष्मवर्षाः सम्बत्मरः स कालस्त त्रातिमात्र स्खलक्षणः कालातियोगः । हीनखलक्षणः कालायोगः यथाखलक्षणविपरीतलच. गस्तु काल मिथ्यायोगः कालः पुनः परिणाम इति अत्र परिणामत्ववचनेन कालस्य कारणान्तरजन्यमानभावानां परिणतिहेतुत्वस्वभाव: ख्यापित स्तेन हीनातिमिथ्याभतः कालो वातपित्तकफरजस्तममा वैकती प्रामादिस्तत्तहोषसमगुणः प्रकतानां वैषमरलक्षणां दुष्टिं जनयति तथाच यथाखल क्षण स्तु भावानां तत्तट्र पेण कारणान्तरजन्यमानानां परि. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy