________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०८
चरकसंहिता ।
तैः सहार्थानां योगो मिथ्या न चाति च । कालैरर्थस्य पुरुषशरीरस्य योगः। बुद्भिभिरर्थस्य बोसव्यचिन्त्या देगः । इन्द्रियैः श्रोत्रादिभिः स्वखाथीनां शब्दादीनां योग इति। मिथ्या याथार्थविपर्ययः। नत्रर्थोऽत्र कचिदल्प त्वं क्वचित् सर्वशः प्रतिषेध इति । अतीति अयिशयः । इयं शरीरं सत्त्वसंजञ्चायो ऽधिकरणं येषां तेषां तथा ।व्याधीनामव्यवहितपूर्वोत्तरकालप्रवृत्तिशीलधातु वैषम्य दुः खाना हेतुरव्यभिचारी हेतुस्तेषां संग्रहः संक्षेपः । सूत्रमिदं स्वयं भाष्येण तिषणीये व्याख्यास्यते । तद्यथा शीतोष्णवर्ष लक्षणाः पुनर्हेमन्त ग्रीष्मवर्षाः सम्बत्मरः स कालस्त त्रातिमात्र स्खलक्षणः कालातियोगः । हीनखलक्षणः कालायोगः यथाखलक्षणविपरीतलच. गस्तु काल मिथ्यायोगः कालः पुनः परिणाम इति अत्र परिणामत्ववचनेन कालस्य कारणान्तरजन्यमानभावानां परिणतिहेतुत्वस्वभाव: ख्यापित स्तेन हीनातिमिथ्याभतः कालो वातपित्तकफरजस्तममा वैकती प्रामादिस्तत्तहोषसमगुणः प्रकतानां वैषमरलक्षणां दुष्टिं जनयति तथाच यथाखल क्षण स्तु भावानां तत्तट्र पेण कारणान्तरजन्यमानानां परि.
For Private And Personal Use Only