________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२०७
कालबुद्धीन्द्रियार्थानां योगोमिथ्यानचातिच। इयाश्रयाणां व्याधीनां विविधोहेतुसङ्ग्रहः॥ वा साम्यमित्यतः संग्रहेण तयोः कारण माह । ___ काल बड्दोन्द्रियार्थानामित्यादि । अत्र बुदिपदेन धीधतिस्पतयस्तत्प्रयुक्तवामनः शरीरप्रवृत्तिचोच्यन्ते। तथैव प्रपञ्चयिष्यति तिषणीये क. तिधातुपुरुषीये च । इन्द्रियपदेनेहार्थोपादानात् वाह्यानां वोबादीनां पञ्चानां ग्रहणम् । तेन मनोमनोऽर्थचिन्तनीयादीनां व्यारत्तिः कता। इन्द्रियोपक्रमेऽध्याये हि पञ्चेन्द्रियागीति वक्ष्यते । यद्यपि पञ्चाी इति च तत्रैव वक्ष्यते प्रीः शब्दस्पर्शरूप रसमन्धाइति च वक्ष्यते तेनार्थपदमावग्रहणेन पञ्चानां प्राप्तौ यत् पुनरिन्द्रियग्रहणं कृतं तेन मनोऽर्थः पुनश्चिन्त्यमिति च यदक्षयते तद्दयाशत्तिः कता खशास्त्र मनस इन्द्रियाभिधानाभावात् বনবিথিলালনদি নন অস্থায় पञ्चेन्द्रियाणोत्युक्तम् । कालच बुड्यश्चेन्द्रियार्थी वेति तेषां योगः सम्बन्धः पुरुषे मिथ्याच न चाति चेति विविधविकल्पो हयात्रयाणां व्याधीनां बिविधो हेतुसंग्रहः। अथवा। कालच बुड्वयश्चन्द्रियाणि च
For Private And Personal Use Only