________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
विकारो दुःखमेव तु। इति वक्ष्यते। बायमभिसन्धिः । सर्वत्रैव मुख्य प्रयोजनं सुखं दुःखनित्ति। तदुभयं न धातुसाम्य कार्य धातुसाम्य कार्य हि सुखं दुःखनिवृत्तिस्तु मोक्षे भवति न तदा नित्यसुखाभिव्यक्तिर्भवति पारमार्थिकतत्त्वजानात्तु निःशेषेण दुःखनित्तिर्भवति । यदि वा यावन्न पारमार्थिकतत्त्वज्ञानमुदेति न तावन्मनः समधातु भवति तस्मात् धातुमाग्यकार्ये व दुःखनित्तिरिति ॥ यस्तु व्याचष्टे । इत्युक्तं सामान्यादिकं घडविध कारण मक्त इह शास्त्रे धातुसाम्य कार्य मुच्यते। च यमाहातुसाम्यक्रियाऽस्य तन्त्रस्य प्रयोजनमिति ।
तनसाधु । विषमधातोरेवहि धातुसाम्यकरणमुपपद्यते । स्वस्थस्य धातुसाम्यरक्षणं प्रोयजनमस्य तन्त्र स्य नोक्तं भवति तत्प्रयोजनाय च स्वस्थपरायण हेतुलिङ्गौषधज्ञानमिह शास्त्रे प्रोतमिति । सुश्रुते चोतम् । अथायुर्वेदप्रयोजनं व्याध्य पहष्टानां व्याधिपरिमोक्षः साम्यरक्षणञ्चेति। __ धातुसाम्ये सति धातुसाम्यकरणमनुपपन्नं धातुसाम्यरक्षण मेवोपपद्यते धातुवैषम्ये धातुमाम्यकरणमुपपद्यते। तच्च धातुवैषम्यं कुतो मवति कुतो
For Private And Personal Use Only