SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । २०५ इत्युक्तं कारणं कायं धातुसाम्यमिहोच्यते धातु साम्य क्रियाचोक्तातन्त्रस्यास्य प्रयोजनम्॥ पेक्ष ते इत्यन्तेन सामान्यं नाम कारणं तस्य कार्य सर्वभावानां विरेकत्वञ्च। विशेषो नाम कारणं तस्य कार्य सर्वभावानां ह्रासः पृथक्त्वञ्च दयम् समवायः कारणं तस्य कार्य सर्व भावानां मेलनम् । द्रव्यं कारणं तस्य कार्य गुण कम्माश्रयसजातीयव्यं मादि । गुणः कारणं तस्य कार्य निश्चेष्टसना. तीय गुणविशेषाः । कर्म च कारणं तस्य कार्य सजातीय विजातीयक संयोगविभागौ चेति सर्वमुक्तम् । अथैतदायुर्वेदस्याधिकरणं पुरुषश्च कारणमुवा तत्व काय माह। धातुसाम्य मिहोच्यते । धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनमिति ।, इह सत्त्वादिलयात्म के पुरुषे धातुसाम्यं समधातुरक्षा तन्त्र स्यास्यायुर्वदस्य प्रयोजन मुच्यते । न केवलं समधातुरक्षा प्रयोजनं धातुसाम्यक्रिया चास्य तन्त्रस्य प्रयोजनमुक्ता। विषमधातौ पुरुषे धातुसाम्य करणं धातुसास्यक्रिया । धातुसाम्यन्तु प्रकृतिरारोग्य मित्येकोऽर्थः । विकारो धातुवै. षम्यं साभ्यं प्रततिरुच्यते । सुखसंज्ञकमारोग्यं For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy