________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०४
चरकसंहिता।
क्तिकाहङ्कारिकसत्त्वादिगुणोपादाना इत्यद्रव्य वन्तः कार्याश्च । रजोगुणोपादानानि कयाणि पञ्चाद्रव्य वन्ति कार्याणि । वीण्येव सत्तादि द्रव्य त्वादिसामान्य वन्ति । दृथिवीत्वादिविशेषवन्ति पैति त्राणामविशेष इति ।
अद्रव्य वत्त्वान्नित्यत्वमुक्तम् ॥ संयोगावि खल्वनेकद्रव्य मेकीभ्य कार्य द्रव्यं स्यात् तस्मादद्रव्य व द्यावत् काय्यं नित्यम् । अद्रव्याणां ह्य पादानानां समवायो नित्या भम्यादीनां गुणः समवायव ॥ कारणाभा. वात् कार्य भावः ॥ कार्याणामने कद्रव्यारवानामनेक गुणारब्धानामने क करिव्यानाञ्च द्रव्यगुणकम्मणां समवायिकारणसमवायाभावादभावः । नैषामुपा. दानानां कार्य समवायोनि त्यः ॥ संयोगाद्व्याणां द्रव्यगुणकम्यसमवायः स्यादिति ।
न का भावात् कारणाभावः ॥ कार्याणां द्रव्यगुणकर्मणामभावान्न तदुपादान कारणाभाव स्यात्। कायं हि नष्टमुपादानरूपमापद्यते । कारण लयो हि नाशः। सव्वं यथास्थानं विस्त रेण व्याख्यास्यते इति ।
अथेत दुपसंहरति । इत्यक्तं कारणं कार्यमिति । सर्वदा सर्वभावाना मित्यादिना कर्म नान्यद
For Private And Personal Use Only