SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । मणां सामान्य म्॥ गुरुत्व प्रयत्न संयोगानामुत् क्षेपणम् ॥ गुरुत्वादीनामुत्चेपणं कार्य्य सामान्यम् । गुरूणि हि द्रव्याणि शक्यन्ते उत्क्षेप्नु हतादिप्रयत्नेन संयोगान्न तु लघ नि ॥ संयोगविमागवेगाश्च कर्मणाम् ॥ कर्मणामुत्क्षेपणादीणां कार्य सामान्य संयोगोवि मागच वेगश्चेति । कम्पणाविना संयोगो विभागोवेगो वा न जायते ॥ सन्नित्यमद्रव्यवत् कायं कारण सामान्य विशेषवदिति द्रव्यगुण कर्मणामविशेषः॥ सहस्तु नित्यमुत्पद्य पुन नजायते इति। अद्रव्यवत् द्रव्यानारब्धं कार्य मुपादाननिष्यन्नं कारण मुपादान समवायि कारणं सामान्य समानार्थता विशेश स्व समानार्थता तत् सामान्य वत् त विशेषवच्च सव् नवद्रव्यसप्तदशगुण पञ्चकर्म । अव्यक्तं नामात्मा कालक्षेत्रज्ञप्रधानानीति त्रयोपादान कः कार्य ए बाद्रव्यवांश्च न हि कारणभूतकालादीनि द्रव्याणि । कालश्च सन्नित्य श्चाद्रव्यवान् खल्वव्यक्त स्थकालांशोट्र के त्रिगुण विशिष्टः सम्बत्सर इतएव कार्यः । दिशोऽपिचाद्रव्यवत्यः सात्त्विकाहङ्काराज्जाताह्याकाशाधिदेवतासत्त्वादिगुणयोगात् प्राच्यादिरभूदिति ततश्च कार्या। खादीनि मनश्चाइङ्गारिकाणि । रूपादयश्च सप्तदश गुणा अाव्य For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy