________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
।
सति विशेषेण व्याधीनां वर्जनं भवति । मानस इति सत्त्वसंज्ञाश्रयो व्याधि मनिसदोषलक्षणरजस्तमोगुण स्तन्नाशेन तज्जनितकामादीनामपि नाशात् ज्ञानविज्ञानधैर्य्यस्मृतिसमाधिभि रौषधैः प्रशाम्यति । ज्ञानं बुद्धिः सा च कर्त्तव्या कर्त्तव्य हिताहितेषु तत्न समदर्शिनी प्रबुद्ध्यन्ते हि लोके लाकैरध्यात्म तत्त्व पुराणेतिहासादिशास्त्र वाक्यादिश्रवण पठनादिज्ञानैः कर्त्तव्या कर्त्तव्य हिताहितानि । विज्ञानं सदेवैकं ब्रह्मैव जगदिदमसत्यमिति तत्त्वाववोधो नतु माचे धीर्ज्ञानं शिल्पशास्त्रयोर्ज्ञानं विज्ञानमिति ।
वैय्यं धृतिर्मनसो विषयप्रबलस्य नियमन हेतु बुद्धि: स्मृतिस्तत्त्वेनानुभूतार्थस्मरणं अनुभूतविषयासप्रमेोषः । समाधिर्योगश्चित्तवृत्तिनिरोध स्तदा द्रष्टुः स्वरूपेऽवस्थानं तत्व ध्यानधारणयोरेकीभावः समाधिः । ननु वातादिवैषम्यनाशेन कथं तज्जनि तानां नाशः सम्भवति विषमवातादयो हि रोगाणां ममवायिहेतवो भवन्ति नहि समवायिहेतुना शे न कानाशी यथा कपालमालानाशान्न घटनाशः स्यात् । यदिच निमित्तकारणानि भवन्ति तदा कथं वातादिजनितव्याधौ संशोधनेन दोषनिर्ह -
For Private And Personal Use Only
३०६.