SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । । सति विशेषेण व्याधीनां वर्जनं भवति । मानस इति सत्त्वसंज्ञाश्रयो व्याधि मनिसदोषलक्षणरजस्तमोगुण स्तन्नाशेन तज्जनितकामादीनामपि नाशात् ज्ञानविज्ञानधैर्य्यस्मृतिसमाधिभि रौषधैः प्रशाम्यति । ज्ञानं बुद्धिः सा च कर्त्तव्या कर्त्तव्य हिताहितेषु तत्न समदर्शिनी प्रबुद्ध्यन्ते हि लोके लाकैरध्यात्म तत्त्व पुराणेतिहासादिशास्त्र वाक्यादिश्रवण पठनादिज्ञानैः कर्त्तव्या कर्त्तव्य हिताहितानि । विज्ञानं सदेवैकं ब्रह्मैव जगदिदमसत्यमिति तत्त्वाववोधो नतु माचे धीर्ज्ञानं शिल्पशास्त्रयोर्ज्ञानं विज्ञानमिति । वैय्यं धृतिर्मनसो विषयप्रबलस्य नियमन हेतु बुद्धि: स्मृतिस्तत्त्वेनानुभूतार्थस्मरणं अनुभूतविषयासप्रमेोषः । समाधिर्योगश्चित्तवृत्तिनिरोध स्तदा द्रष्टुः स्वरूपेऽवस्थानं तत्व ध्यानधारणयोरेकीभावः समाधिः । ननु वातादिवैषम्यनाशेन कथं तज्जनि तानां नाशः सम्भवति विषमवातादयो हि रोगाणां ममवायिहेतवो भवन्ति नहि समवायिहेतुना शे न कानाशी यथा कपालमालानाशान्न घटनाशः स्यात् । यदिच निमित्तकारणानि भवन्ति तदा कथं वातादिजनितव्याधौ संशोधनेन दोषनिर्ह - For Private And Personal Use Only ३०६.
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy